- धिक् _dhik
- धिक् ind. An interjection of censure, menace or dis- pleasure ('fie'. 'shame', 'out upon', 'what a pity' &c. usually with acc.); धिक् तां च तं च मदनं च इमां च मां च Bh.2.2; धिगिमां देहभृतामसारताम् R.8.5; धिक् तान् धिक् तान् धिगोतान् कथयति सततं कीर्तनस्थो मृदङ्गः; धिक् सानुजं कुरुपतिं धिगजातशत्रुम् Ve.3.11; sometimes with nom., voc. and gen. also; धिङ् मूर्ख, धिगर्थाः कष्टसंश्रयाः Pt.1; धिगस्तु हृदय- स्यास्य &c.-Comp. दण्डः reprimand, censure; वाग्दण्डं प्रथमं कुर्याद् धिगदण्डं तदनन्तरम् Ms.8.129.-पारुष्यम् abuse, reproach, reviling.-वादः a reproachful speech, censure.
Sanskrit-English dictionary. 2013.